黄慧音 (Imee Ooi)
Prajna paramita hrdaya sutram (Sanskrit)
[Intro]
Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā
Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā

[Verse 1]
Ārya-avalokiteśvara
Bodhisattva
Gambhīrāṃ prajñāpāramitā
Caryāṃ caramāṇo

Vyavalokayati sma:
Panca-skandhās tāṃś ca
Svābhava śūnyān paśyati sma
Iha, Śāriputra: Rūpaṃ śūnyatā śūnyataiva rūpaṃ
Rūpān na pṛthak śūnyatā
Śunyatāyā na pṛthag rūpaṃ
Yad rūpaṃ sā śūnyatā
Ya śūnyatā tad rūpaṃ

Evam eva vedanā
Saṃjñā saṃskāra vijñānaṃ
Iha Śāriputra: Sarva-dharmāḥ śūnyatā-lakṣaṇā
Anutpannā, aniruddhā
Amalā avimalā, anūnā aparipūrṇāḥ

Tasmāc chāriputra śūnyatayāṃ
Na rūpaṃ na vedanā
Na saṃjñā na saṃskārāḥ
Na vijñānam

Na cakṣuḥ-śrotra-ghrāna-jihvā
Kāya-manāṃsi
Na rūpa-śabda
Gandha-rasa-spraṣṭavaya-dharmāh

Na cakṣūr-dhātur
Yāvan na
Manovijñāna-dhātuḥ

Na-avidyā na-avidyā-kṣayo
Yāvan na jarā-maraṇam
Na jarā-maraṇa-kṣayo
Na duhkha-samudaya-nirodha-margā
Na jñānam, na prāptir na-aprāptiḥ
Tasmāc chāriputra aprāptitvād bodhisattvasya
Prajñāpāramitām āśritya viharatya cittāvaraṇaḥ
Cittāvaraṇa

Nāstitvād atrastro
Viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ
Tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ

Tasmāj jñātavyam: prajñāpāramitā mahā-mantra
Mahā-vidyā mantra
'Nuttara-mantra
Samasama-mantraḥ

Sarva duḥkha praśamanaḥ
Satyam amithyatāt
Prajñāpāramitāyām ukto mantraḥ
Tadyathā

[Outro]
Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā